Declension table of ?jīvanavat

Deva

MasculineSingularDualPlural
Nominativejīvanavān jīvanavantau jīvanavantaḥ
Vocativejīvanavan jīvanavantau jīvanavantaḥ
Accusativejīvanavantam jīvanavantau jīvanavataḥ
Instrumentaljīvanavatā jīvanavadbhyām jīvanavadbhiḥ
Dativejīvanavate jīvanavadbhyām jīvanavadbhyaḥ
Ablativejīvanavataḥ jīvanavadbhyām jīvanavadbhyaḥ
Genitivejīvanavataḥ jīvanavatoḥ jīvanavatām
Locativejīvanavati jīvanavatoḥ jīvanavatsu

Compound jīvanavat -

Adverb -jīvanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria