Declension table of ?jīvanauṣadha

Deva

NeuterSingularDualPlural
Nominativejīvanauṣadham jīvanauṣadhe jīvanauṣadhāni
Vocativejīvanauṣadha jīvanauṣadhe jīvanauṣadhāni
Accusativejīvanauṣadham jīvanauṣadhe jīvanauṣadhāni
Instrumentaljīvanauṣadhena jīvanauṣadhābhyām jīvanauṣadhaiḥ
Dativejīvanauṣadhāya jīvanauṣadhābhyām jīvanauṣadhebhyaḥ
Ablativejīvanauṣadhāt jīvanauṣadhābhyām jīvanauṣadhebhyaḥ
Genitivejīvanauṣadhasya jīvanauṣadhayoḥ jīvanauṣadhānām
Locativejīvanauṣadhe jīvanauṣadhayoḥ jīvanauṣadheṣu

Compound jīvanauṣadha -

Adverb -jīvanauṣadham -jīvanauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria