Declension table of ?jīvanaka

Deva

NeuterSingularDualPlural
Nominativejīvanakam jīvanake jīvanakāni
Vocativejīvanaka jīvanake jīvanakāni
Accusativejīvanakam jīvanake jīvanakāni
Instrumentaljīvanakena jīvanakābhyām jīvanakaiḥ
Dativejīvanakāya jīvanakābhyām jīvanakebhyaḥ
Ablativejīvanakāt jīvanakābhyām jīvanakebhyaḥ
Genitivejīvanakasya jīvanakayoḥ jīvanakānām
Locativejīvanake jīvanakayoḥ jīvanakeṣu

Compound jīvanaka -

Adverb -jīvanakam -jīvanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria