Declension table of ?jīvanada

Deva

MasculineSingularDualPlural
Nominativejīvanadaḥ jīvanadau jīvanadāḥ
Vocativejīvanada jīvanadau jīvanadāḥ
Accusativejīvanadam jīvanadau jīvanadān
Instrumentaljīvanadena jīvanadābhyām jīvanadaiḥ jīvanadebhiḥ
Dativejīvanadāya jīvanadābhyām jīvanadebhyaḥ
Ablativejīvanadāt jīvanadābhyām jīvanadebhyaḥ
Genitivejīvanadasya jīvanadayoḥ jīvanadānām
Locativejīvanade jīvanadayoḥ jīvanadeṣu

Compound jīvanada -

Adverb -jīvanadam -jīvanadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria