Declension table of ?jīvanāśa

Deva

MasculineSingularDualPlural
Nominativejīvanāśaḥ jīvanāśau jīvanāśāḥ
Vocativejīvanāśa jīvanāśau jīvanāśāḥ
Accusativejīvanāśam jīvanāśau jīvanāśān
Instrumentaljīvanāśena jīvanāśābhyām jīvanāśaiḥ jīvanāśebhiḥ
Dativejīvanāśāya jīvanāśābhyām jīvanāśebhyaḥ
Ablativejīvanāśāt jīvanāśābhyām jīvanāśebhyaḥ
Genitivejīvanāśasya jīvanāśayoḥ jīvanāśānām
Locativejīvanāśe jīvanāśayoḥ jīvanāśeṣu

Compound jīvanāśa -

Adverb -jīvanāśam -jīvanāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria