Declension table of ?jīvanāyaka

Deva

MasculineSingularDualPlural
Nominativejīvanāyakaḥ jīvanāyakau jīvanāyakāḥ
Vocativejīvanāyaka jīvanāyakau jīvanāyakāḥ
Accusativejīvanāyakam jīvanāyakau jīvanāyakān
Instrumentaljīvanāyakena jīvanāyakābhyām jīvanāyakaiḥ jīvanāyakebhiḥ
Dativejīvanāyakāya jīvanāyakābhyām jīvanāyakebhyaḥ
Ablativejīvanāyakāt jīvanāyakābhyām jīvanāyakebhyaḥ
Genitivejīvanāyakasya jīvanāyakayoḥ jīvanāyakānām
Locativejīvanāyake jīvanāyakayoḥ jīvanāyakeṣu

Compound jīvanāyaka -

Adverb -jīvanāyakam -jīvanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria