Declension table of ?jīvanāvāsa

Deva

MasculineSingularDualPlural
Nominativejīvanāvāsaḥ jīvanāvāsau jīvanāvāsāḥ
Vocativejīvanāvāsa jīvanāvāsau jīvanāvāsāḥ
Accusativejīvanāvāsam jīvanāvāsau jīvanāvāsān
Instrumentaljīvanāvāsena jīvanāvāsābhyām jīvanāvāsaiḥ jīvanāvāsebhiḥ
Dativejīvanāvāsāya jīvanāvāsābhyām jīvanāvāsebhyaḥ
Ablativejīvanāvāsāt jīvanāvāsābhyām jīvanāvāsebhyaḥ
Genitivejīvanāvāsasya jīvanāvāsayoḥ jīvanāvāsānām
Locativejīvanāvāse jīvanāvāsayoḥ jīvanāvāseṣu

Compound jīvanāvāsa -

Adverb -jīvanāvāsam -jīvanāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria