Declension table of ?jīvanānta

Deva

MasculineSingularDualPlural
Nominativejīvanāntaḥ jīvanāntau jīvanāntāḥ
Vocativejīvanānta jīvanāntau jīvanāntāḥ
Accusativejīvanāntam jīvanāntau jīvanāntān
Instrumentaljīvanāntena jīvanāntābhyām jīvanāntaiḥ jīvanāntebhiḥ
Dativejīvanāntāya jīvanāntābhyām jīvanāntebhyaḥ
Ablativejīvanāntāt jīvanāntābhyām jīvanāntebhyaḥ
Genitivejīvanāntasya jīvanāntayoḥ jīvanāntānām
Locativejīvanānte jīvanāntayoḥ jīvanānteṣu

Compound jīvanānta -

Adverb -jīvanāntam -jīvanāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria