Declension table of ?jīvanāghāta

Deva

NeuterSingularDualPlural
Nominativejīvanāghātam jīvanāghāte jīvanāghātāni
Vocativejīvanāghāta jīvanāghāte jīvanāghātāni
Accusativejīvanāghātam jīvanāghāte jīvanāghātāni
Instrumentaljīvanāghātena jīvanāghātābhyām jīvanāghātaiḥ
Dativejīvanāghātāya jīvanāghātābhyām jīvanāghātebhyaḥ
Ablativejīvanāghātāt jīvanāghātābhyām jīvanāghātebhyaḥ
Genitivejīvanāghātasya jīvanāghātayoḥ jīvanāghātānām
Locativejīvanāghāte jīvanāghātayoḥ jīvanāghāteṣu

Compound jīvanāghāta -

Adverb -jīvanāghātam -jīvanāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria