Declension table of ?jīvameṣaka

Deva

MasculineSingularDualPlural
Nominativejīvameṣakaḥ jīvameṣakau jīvameṣakāḥ
Vocativejīvameṣaka jīvameṣakau jīvameṣakāḥ
Accusativejīvameṣakam jīvameṣakau jīvameṣakān
Instrumentaljīvameṣakeṇa jīvameṣakābhyām jīvameṣakaiḥ jīvameṣakebhiḥ
Dativejīvameṣakāya jīvameṣakābhyām jīvameṣakebhyaḥ
Ablativejīvameṣakāt jīvameṣakābhyām jīvameṣakebhyaḥ
Genitivejīvameṣakasya jīvameṣakayoḥ jīvameṣakāṇām
Locativejīvameṣake jīvameṣakayoḥ jīvameṣakeṣu

Compound jīvameṣaka -

Adverb -jīvameṣakam -jīvameṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria