Declension table of ?jīvamandira

Deva

NeuterSingularDualPlural
Nominativejīvamandiram jīvamandire jīvamandirāṇi
Vocativejīvamandira jīvamandire jīvamandirāṇi
Accusativejīvamandiram jīvamandire jīvamandirāṇi
Instrumentaljīvamandireṇa jīvamandirābhyām jīvamandiraiḥ
Dativejīvamandirāya jīvamandirābhyām jīvamandirebhyaḥ
Ablativejīvamandirāt jīvamandirābhyām jīvamandirebhyaḥ
Genitivejīvamandirasya jīvamandirayoḥ jīvamandirāṇām
Locativejīvamandire jīvamandirayoḥ jīvamandireṣu

Compound jīvamandira -

Adverb -jīvamandiram -jīvamandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria