Declension table of ?jīvala

Deva

MasculineSingularDualPlural
Nominativejīvalaḥ jīvalau jīvalāḥ
Vocativejīvala jīvalau jīvalāḥ
Accusativejīvalam jīvalau jīvalān
Instrumentaljīvalena jīvalābhyām jīvalaiḥ jīvalebhiḥ
Dativejīvalāya jīvalābhyām jīvalebhyaḥ
Ablativejīvalāt jīvalābhyām jīvalebhyaḥ
Genitivejīvalasya jīvalayoḥ jīvalānām
Locativejīvale jīvalayoḥ jīvaleṣu

Compound jīvala -

Adverb -jīvalam -jīvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria