Declension table of ?jīvakoṣaṇī

Deva

FeminineSingularDualPlural
Nominativejīvakoṣaṇī jīvakoṣaṇyau jīvakoṣaṇyaḥ
Vocativejīvakoṣaṇi jīvakoṣaṇyau jīvakoṣaṇyaḥ
Accusativejīvakoṣaṇīm jīvakoṣaṇyau jīvakoṣaṇīḥ
Instrumentaljīvakoṣaṇyā jīvakoṣaṇībhyām jīvakoṣaṇībhiḥ
Dativejīvakoṣaṇyai jīvakoṣaṇībhyām jīvakoṣaṇībhyaḥ
Ablativejīvakoṣaṇyāḥ jīvakoṣaṇībhyām jīvakoṣaṇībhyaḥ
Genitivejīvakoṣaṇyāḥ jīvakoṣaṇyoḥ jīvakoṣaṇīnām
Locativejīvakoṣaṇyām jīvakoṣaṇyoḥ jīvakoṣaṇīṣu

Compound jīvakoṣaṇi - jīvakoṣaṇī -

Adverb -jīvakoṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria