Declension table of ?jīvajīvaka

Deva

MasculineSingularDualPlural
Nominativejīvajīvakaḥ jīvajīvakau jīvajīvakāḥ
Vocativejīvajīvaka jīvajīvakau jīvajīvakāḥ
Accusativejīvajīvakam jīvajīvakau jīvajīvakān
Instrumentaljīvajīvakena jīvajīvakābhyām jīvajīvakaiḥ jīvajīvakebhiḥ
Dativejīvajīvakāya jīvajīvakābhyām jīvajīvakebhyaḥ
Ablativejīvajīvakāt jīvajīvakābhyām jīvajīvakebhyaḥ
Genitivejīvajīvakasya jīvajīvakayoḥ jīvajīvakānām
Locativejīvajīvake jīvajīvakayoḥ jīvajīvakeṣu

Compound jīvajīvaka -

Adverb -jīvajīvakam -jīvajīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria