Declension table of ?jīvajīva

Deva

MasculineSingularDualPlural
Nominativejīvajīvaḥ jīvajīvau jīvajīvāḥ
Vocativejīvajīva jīvajīvau jīvajīvāḥ
Accusativejīvajīvam jīvajīvau jīvajīvān
Instrumentaljīvajīvena jīvajīvābhyām jīvajīvaiḥ jīvajīvebhiḥ
Dativejīvajīvāya jīvajīvābhyām jīvajīvebhyaḥ
Ablativejīvajīvāt jīvajīvābhyām jīvajīvebhyaḥ
Genitivejīvajīvasya jīvajīvayoḥ jīvajīvānām
Locativejīvajīve jīvajīvayoḥ jīvajīveṣu

Compound jīvajīva -

Adverb -jīvajīvam -jīvajīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria