Declension table of ?jīvahiṃsā

Deva

FeminineSingularDualPlural
Nominativejīvahiṃsā jīvahiṃse jīvahiṃsāḥ
Vocativejīvahiṃse jīvahiṃse jīvahiṃsāḥ
Accusativejīvahiṃsām jīvahiṃse jīvahiṃsāḥ
Instrumentaljīvahiṃsayā jīvahiṃsābhyām jīvahiṃsābhiḥ
Dativejīvahiṃsāyai jīvahiṃsābhyām jīvahiṃsābhyaḥ
Ablativejīvahiṃsāyāḥ jīvahiṃsābhyām jīvahiṃsābhyaḥ
Genitivejīvahiṃsāyāḥ jīvahiṃsayoḥ jīvahiṃsānām
Locativejīvahiṃsāyām jīvahiṃsayoḥ jīvahiṃsāsu

Adverb -jīvahiṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria