Declension table of ?jīvagraha

Deva

MasculineSingularDualPlural
Nominativejīvagrahaḥ jīvagrahau jīvagrahāḥ
Vocativejīvagraha jīvagrahau jīvagrahāḥ
Accusativejīvagraham jīvagrahau jīvagrahān
Instrumentaljīvagraheṇa jīvagrahābhyām jīvagrahaiḥ jīvagrahebhiḥ
Dativejīvagrahāya jīvagrahābhyām jīvagrahebhyaḥ
Ablativejīvagrahāt jīvagrahābhyām jīvagrahebhyaḥ
Genitivejīvagrahasya jīvagrahayoḥ jīvagrahāṇām
Locativejīvagrahe jīvagrahayoḥ jīvagraheṣu

Compound jīvagraha -

Adverb -jīvagraham -jīvagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria