Declension table of ?jīvaghoṣasvāmin

Deva

MasculineSingularDualPlural
Nominativejīvaghoṣasvāmī jīvaghoṣasvāminau jīvaghoṣasvāminaḥ
Vocativejīvaghoṣasvāmin jīvaghoṣasvāminau jīvaghoṣasvāminaḥ
Accusativejīvaghoṣasvāminam jīvaghoṣasvāminau jīvaghoṣasvāminaḥ
Instrumentaljīvaghoṣasvāminā jīvaghoṣasvāmibhyām jīvaghoṣasvāmibhiḥ
Dativejīvaghoṣasvāmine jīvaghoṣasvāmibhyām jīvaghoṣasvāmibhyaḥ
Ablativejīvaghoṣasvāminaḥ jīvaghoṣasvāmibhyām jīvaghoṣasvāmibhyaḥ
Genitivejīvaghoṣasvāminaḥ jīvaghoṣasvāminoḥ jīvaghoṣasvāminām
Locativejīvaghoṣasvāmini jīvaghoṣasvāminoḥ jīvaghoṣasvāmiṣu

Compound jīvaghoṣasvāmi -

Adverb -jīvaghoṣasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria