Declension table of ?jīvaghātya

Deva

NeuterSingularDualPlural
Nominativejīvaghātyam jīvaghātye jīvaghātyāni
Vocativejīvaghātya jīvaghātye jīvaghātyāni
Accusativejīvaghātyam jīvaghātye jīvaghātyāni
Instrumentaljīvaghātyena jīvaghātyābhyām jīvaghātyaiḥ
Dativejīvaghātyāya jīvaghātyābhyām jīvaghātyebhyaḥ
Ablativejīvaghātyāt jīvaghātyābhyām jīvaghātyebhyaḥ
Genitivejīvaghātyasya jīvaghātyayoḥ jīvaghātyānām
Locativejīvaghātye jīvaghātyayoḥ jīvaghātyeṣu

Compound jīvaghātya -

Adverb -jīvaghātyam -jīvaghātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria