Declension table of ?jīvaghātinī

Deva

FeminineSingularDualPlural
Nominativejīvaghātinī jīvaghātinyau jīvaghātinyaḥ
Vocativejīvaghātini jīvaghātinyau jīvaghātinyaḥ
Accusativejīvaghātinīm jīvaghātinyau jīvaghātinīḥ
Instrumentaljīvaghātinyā jīvaghātinībhyām jīvaghātinībhiḥ
Dativejīvaghātinyai jīvaghātinībhyām jīvaghātinībhyaḥ
Ablativejīvaghātinyāḥ jīvaghātinībhyām jīvaghātinībhyaḥ
Genitivejīvaghātinyāḥ jīvaghātinyoḥ jīvaghātinīnām
Locativejīvaghātinyām jīvaghātinyoḥ jīvaghātinīṣu

Compound jīvaghātini - jīvaghātinī -

Adverb -jīvaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria