Declension table of ?jīvaghātin

Deva

NeuterSingularDualPlural
Nominativejīvaghāti jīvaghātinī jīvaghātīni
Vocativejīvaghātin jīvaghāti jīvaghātinī jīvaghātīni
Accusativejīvaghāti jīvaghātinī jīvaghātīni
Instrumentaljīvaghātinā jīvaghātibhyām jīvaghātibhiḥ
Dativejīvaghātine jīvaghātibhyām jīvaghātibhyaḥ
Ablativejīvaghātinaḥ jīvaghātibhyām jīvaghātibhyaḥ
Genitivejīvaghātinaḥ jīvaghātinoḥ jīvaghātinām
Locativejīvaghātini jīvaghātinoḥ jīvaghātiṣu

Compound jīvaghāti -

Adverb -jīvaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria