Declension table of ?jīvadvibhāga

Deva

MasculineSingularDualPlural
Nominativejīvadvibhāgaḥ jīvadvibhāgau jīvadvibhāgāḥ
Vocativejīvadvibhāga jīvadvibhāgau jīvadvibhāgāḥ
Accusativejīvadvibhāgam jīvadvibhāgau jīvadvibhāgān
Instrumentaljīvadvibhāgena jīvadvibhāgābhyām jīvadvibhāgaiḥ jīvadvibhāgebhiḥ
Dativejīvadvibhāgāya jīvadvibhāgābhyām jīvadvibhāgebhyaḥ
Ablativejīvadvibhāgāt jīvadvibhāgābhyām jīvadvibhāgebhyaḥ
Genitivejīvadvibhāgasya jīvadvibhāgayoḥ jīvadvibhāgānām
Locativejīvadvibhāge jīvadvibhāgayoḥ jīvadvibhāgeṣu

Compound jīvadvibhāga -

Adverb -jīvadvibhāgam -jīvadvibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria