Declension table of ?jīvadhanyā

Deva

FeminineSingularDualPlural
Nominativejīvadhanyā jīvadhanye jīvadhanyāḥ
Vocativejīvadhanye jīvadhanye jīvadhanyāḥ
Accusativejīvadhanyām jīvadhanye jīvadhanyāḥ
Instrumentaljīvadhanyayā jīvadhanyābhyām jīvadhanyābhiḥ
Dativejīvadhanyāyai jīvadhanyābhyām jīvadhanyābhyaḥ
Ablativejīvadhanyāyāḥ jīvadhanyābhyām jīvadhanyābhyaḥ
Genitivejīvadhanyāyāḥ jīvadhanyayoḥ jīvadhanyānām
Locativejīvadhanyāyām jīvadhanyayoḥ jīvadhanyāsu

Adverb -jīvadhanyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria