Declension table of ?jīvadhanya

Deva

NeuterSingularDualPlural
Nominativejīvadhanyam jīvadhanye jīvadhanyāni
Vocativejīvadhanya jīvadhanye jīvadhanyāni
Accusativejīvadhanyam jīvadhanye jīvadhanyāni
Instrumentaljīvadhanyena jīvadhanyābhyām jīvadhanyaiḥ
Dativejīvadhanyāya jīvadhanyābhyām jīvadhanyebhyaḥ
Ablativejīvadhanyāt jīvadhanyābhyām jīvadhanyebhyaḥ
Genitivejīvadhanyasya jīvadhanyayoḥ jīvadhanyānām
Locativejīvadhanye jīvadhanyayoḥ jīvadhanyeṣu

Compound jīvadhanya -

Adverb -jīvadhanyam -jīvadhanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria