Declension table of ?jīvadhana

Deva

NeuterSingularDualPlural
Nominativejīvadhanam jīvadhane jīvadhanāni
Vocativejīvadhana jīvadhane jīvadhanāni
Accusativejīvadhanam jīvadhane jīvadhanāni
Instrumentaljīvadhanena jīvadhanābhyām jīvadhanaiḥ
Dativejīvadhanāya jīvadhanābhyām jīvadhanebhyaḥ
Ablativejīvadhanāt jīvadhanābhyām jīvadhanebhyaḥ
Genitivejīvadhanasya jīvadhanayoḥ jīvadhanānām
Locativejīvadhane jīvadhanayoḥ jīvadhaneṣu

Compound jīvadhana -

Adverb -jīvadhanam -jīvadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria