Declension table of ?jīvadhānī

Deva

FeminineSingularDualPlural
Nominativejīvadhānī jīvadhānyau jīvadhānyaḥ
Vocativejīvadhāni jīvadhānyau jīvadhānyaḥ
Accusativejīvadhānīm jīvadhānyau jīvadhānīḥ
Instrumentaljīvadhānyā jīvadhānībhyām jīvadhānībhiḥ
Dativejīvadhānyai jīvadhānībhyām jīvadhānībhyaḥ
Ablativejīvadhānyāḥ jīvadhānībhyām jīvadhānībhyaḥ
Genitivejīvadhānyāḥ jīvadhānyoḥ jīvadhānīnām
Locativejīvadhānyām jīvadhānyoḥ jīvadhānīṣu

Compound jīvadhāni - jīvadhānī -

Adverb -jīvadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria