Declension table of ?jīvadbhartṛkā

Deva

FeminineSingularDualPlural
Nominativejīvadbhartṛkā jīvadbhartṛke jīvadbhartṛkāḥ
Vocativejīvadbhartṛke jīvadbhartṛke jīvadbhartṛkāḥ
Accusativejīvadbhartṛkām jīvadbhartṛke jīvadbhartṛkāḥ
Instrumentaljīvadbhartṛkayā jīvadbhartṛkābhyām jīvadbhartṛkābhiḥ
Dativejīvadbhartṛkāyai jīvadbhartṛkābhyām jīvadbhartṛkābhyaḥ
Ablativejīvadbhartṛkāyāḥ jīvadbhartṛkābhyām jīvadbhartṛkābhyaḥ
Genitivejīvadbhartṛkāyāḥ jīvadbhartṛkayoḥ jīvadbhartṛkāṇām
Locativejīvadbhartṛkāyām jīvadbhartṛkayoḥ jīvadbhartṛkāsu

Adverb -jīvadbhartṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria