Declension table of ?jīvadattaka

Deva

MasculineSingularDualPlural
Nominativejīvadattakaḥ jīvadattakau jīvadattakāḥ
Vocativejīvadattaka jīvadattakau jīvadattakāḥ
Accusativejīvadattakam jīvadattakau jīvadattakān
Instrumentaljīvadattakena jīvadattakābhyām jīvadattakaiḥ jīvadattakebhiḥ
Dativejīvadattakāya jīvadattakābhyām jīvadattakebhyaḥ
Ablativejīvadattakāt jīvadattakābhyām jīvadattakebhyaḥ
Genitivejīvadattakasya jīvadattakayoḥ jīvadattakānām
Locativejīvadattake jīvadattakayoḥ jīvadattakeṣu

Compound jīvadattaka -

Adverb -jīvadattakam -jīvadattakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria