Declension table of ?jīvadānu

Deva

NeuterSingularDualPlural
Nominativejīvadānu jīvadānunī jīvadānūni
Vocativejīvadānu jīvadānunī jīvadānūni
Accusativejīvadānu jīvadānunī jīvadānūni
Instrumentaljīvadānunā jīvadānubhyām jīvadānubhiḥ
Dativejīvadānune jīvadānubhyām jīvadānubhyaḥ
Ablativejīvadānunaḥ jīvadānubhyām jīvadānubhyaḥ
Genitivejīvadānunaḥ jīvadānunoḥ jīvadānūnām
Locativejīvadānuni jīvadānunoḥ jīvadānuṣu

Compound jīvadānu -

Adverb -jīvadānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria