Declension table of ?jīvadānu

Deva

MasculineSingularDualPlural
Nominativejīvadānuḥ jīvadānū jīvadānavaḥ
Vocativejīvadāno jīvadānū jīvadānavaḥ
Accusativejīvadānum jīvadānū jīvadānūn
Instrumentaljīvadānunā jīvadānubhyām jīvadānubhiḥ
Dativejīvadānave jīvadānubhyām jīvadānubhyaḥ
Ablativejīvadānoḥ jīvadānubhyām jīvadānubhyaḥ
Genitivejīvadānoḥ jīvadānvoḥ jīvadānūnām
Locativejīvadānau jīvadānvoḥ jīvadānuṣu

Compound jīvadānu -

Adverb -jīvadānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria