Declension table of ?jīvadāna

Deva

NeuterSingularDualPlural
Nominativejīvadānam jīvadāne jīvadānāni
Vocativejīvadāna jīvadāne jīvadānāni
Accusativejīvadānam jīvadāne jīvadānāni
Instrumentaljīvadānena jīvadānābhyām jīvadānaiḥ
Dativejīvadānāya jīvadānābhyām jīvadānebhyaḥ
Ablativejīvadānāt jīvadānābhyām jīvadānebhyaḥ
Genitivejīvadānasya jīvadānayoḥ jīvadānānām
Locativejīvadāne jīvadānayoḥ jīvadāneṣu

Compound jīvadāna -

Adverb -jīvadānam -jīvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria