Declension table of ?jīvadāman

Deva

MasculineSingularDualPlural
Nominativejīvadāmā jīvadāmānau jīvadāmānaḥ
Vocativejīvadāman jīvadāmānau jīvadāmānaḥ
Accusativejīvadāmānam jīvadāmānau jīvadāmnaḥ
Instrumentaljīvadāmnā jīvadāmabhyām jīvadāmabhiḥ
Dativejīvadāmne jīvadāmabhyām jīvadāmabhyaḥ
Ablativejīvadāmnaḥ jīvadāmabhyām jīvadāmabhyaḥ
Genitivejīvadāmnaḥ jīvadāmnoḥ jīvadāmnām
Locativejīvadāmni jīvadāmani jīvadāmnoḥ jīvadāmasu

Compound jīvadāma -

Adverb -jīvadāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria