Declension table of ?jīvada

Deva

MasculineSingularDualPlural
Nominativejīvadaḥ jīvadau jīvadāḥ
Vocativejīvada jīvadau jīvadāḥ
Accusativejīvadam jīvadau jīvadān
Instrumentaljīvadena jīvadābhyām jīvadaiḥ jīvadebhiḥ
Dativejīvadāya jīvadābhyām jīvadebhyaḥ
Ablativejīvadāt jīvadābhyām jīvadebhyaḥ
Genitivejīvadasya jīvadayoḥ jīvadānām
Locativejīvade jīvadayoḥ jīvadeṣu

Compound jīvada -

Adverb -jīvadam -jīvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria