Declension table of ?jīvacūrṇa

Deva

NeuterSingularDualPlural
Nominativejīvacūrṇam jīvacūrṇe jīvacūrṇāni
Vocativejīvacūrṇa jīvacūrṇe jīvacūrṇāni
Accusativejīvacūrṇam jīvacūrṇe jīvacūrṇāni
Instrumentaljīvacūrṇena jīvacūrṇābhyām jīvacūrṇaiḥ
Dativejīvacūrṇāya jīvacūrṇābhyām jīvacūrṇebhyaḥ
Ablativejīvacūrṇāt jīvacūrṇābhyām jīvacūrṇebhyaḥ
Genitivejīvacūrṇasya jīvacūrṇayoḥ jīvacūrṇānām
Locativejīvacūrṇe jīvacūrṇayoḥ jīvacūrṇeṣu

Compound jīvacūrṇa -

Adverb -jīvacūrṇam -jīvacūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria