Declension table of ?jīvabhūta

Deva

NeuterSingularDualPlural
Nominativejīvabhūtam jīvabhūte jīvabhūtāni
Vocativejīvabhūta jīvabhūte jīvabhūtāni
Accusativejīvabhūtam jīvabhūte jīvabhūtāni
Instrumentaljīvabhūtena jīvabhūtābhyām jīvabhūtaiḥ
Dativejīvabhūtāya jīvabhūtābhyām jīvabhūtebhyaḥ
Ablativejīvabhūtāt jīvabhūtābhyām jīvabhūtebhyaḥ
Genitivejīvabhūtasya jīvabhūtayoḥ jīvabhūtānām
Locativejīvabhūte jīvabhūtayoḥ jīvabhūteṣu

Compound jīvabhūta -

Adverb -jīvabhūtam -jīvabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria