Declension table of ?jīvabhūta

Deva

MasculineSingularDualPlural
Nominativejīvabhūtaḥ jīvabhūtau jīvabhūtāḥ
Vocativejīvabhūta jīvabhūtau jīvabhūtāḥ
Accusativejīvabhūtam jīvabhūtau jīvabhūtān
Instrumentaljīvabhūtena jīvabhūtābhyām jīvabhūtaiḥ jīvabhūtebhiḥ
Dativejīvabhūtāya jīvabhūtābhyām jīvabhūtebhyaḥ
Ablativejīvabhūtāt jīvabhūtābhyām jīvabhūtebhyaḥ
Genitivejīvabhūtasya jīvabhūtayoḥ jīvabhūtānām
Locativejīvabhūte jīvabhūtayoḥ jīvabhūteṣu

Compound jīvabhūta -

Adverb -jīvabhūtam -jīvabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria