Declension table of ?jīvabhojanā

Deva

FeminineSingularDualPlural
Nominativejīvabhojanā jīvabhojane jīvabhojanāḥ
Vocativejīvabhojane jīvabhojane jīvabhojanāḥ
Accusativejīvabhojanām jīvabhojane jīvabhojanāḥ
Instrumentaljīvabhojanayā jīvabhojanābhyām jīvabhojanābhiḥ
Dativejīvabhojanāyai jīvabhojanābhyām jīvabhojanābhyaḥ
Ablativejīvabhojanāyāḥ jīvabhojanābhyām jīvabhojanābhyaḥ
Genitivejīvabhojanāyāḥ jīvabhojanayoḥ jīvabhojanānām
Locativejīvabhojanāyām jīvabhojanayoḥ jīvabhojanāsu

Adverb -jīvabhojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria