Declension table of ?jīvabhojana

Deva

NeuterSingularDualPlural
Nominativejīvabhojanam jīvabhojane jīvabhojanāni
Vocativejīvabhojana jīvabhojane jīvabhojanāni
Accusativejīvabhojanam jīvabhojane jīvabhojanāni
Instrumentaljīvabhojanena jīvabhojanābhyām jīvabhojanaiḥ
Dativejīvabhojanāya jīvabhojanābhyām jīvabhojanebhyaḥ
Ablativejīvabhojanāt jīvabhojanābhyām jīvabhojanebhyaḥ
Genitivejīvabhojanasya jīvabhojanayoḥ jīvabhojanānām
Locativejīvabhojane jīvabhojanayoḥ jīvabhojaneṣu

Compound jīvabhojana -

Adverb -jīvabhojanam -jīvabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria