Declension table of ?jīvabhojana

Deva

MasculineSingularDualPlural
Nominativejīvabhojanaḥ jīvabhojanau jīvabhojanāḥ
Vocativejīvabhojana jīvabhojanau jīvabhojanāḥ
Accusativejīvabhojanam jīvabhojanau jīvabhojanān
Instrumentaljīvabhojanena jīvabhojanābhyām jīvabhojanaiḥ jīvabhojanebhiḥ
Dativejīvabhojanāya jīvabhojanābhyām jīvabhojanebhyaḥ
Ablativejīvabhojanāt jīvabhojanābhyām jīvabhojanebhyaḥ
Genitivejīvabhojanasya jīvabhojanayoḥ jīvabhojanānām
Locativejīvabhojane jīvabhojanayoḥ jīvabhojaneṣu

Compound jīvabhojana -

Adverb -jīvabhojanam -jīvabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria