Declension table of ?jīvāśaṅkinī

Deva

FeminineSingularDualPlural
Nominativejīvāśaṅkinī jīvāśaṅkinyau jīvāśaṅkinyaḥ
Vocativejīvāśaṅkini jīvāśaṅkinyau jīvāśaṅkinyaḥ
Accusativejīvāśaṅkinīm jīvāśaṅkinyau jīvāśaṅkinīḥ
Instrumentaljīvāśaṅkinyā jīvāśaṅkinībhyām jīvāśaṅkinībhiḥ
Dativejīvāśaṅkinyai jīvāśaṅkinībhyām jīvāśaṅkinībhyaḥ
Ablativejīvāśaṅkinyāḥ jīvāśaṅkinībhyām jīvāśaṅkinībhyaḥ
Genitivejīvāśaṅkinyāḥ jīvāśaṅkinyoḥ jīvāśaṅkinīnām
Locativejīvāśaṅkinyām jīvāśaṅkinyoḥ jīvāśaṅkinīṣu

Compound jīvāśaṅkini - jīvāśaṅkinī -

Adverb -jīvāśaṅkini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria