Declension table of ?jīvāśaṅkin

Deva

MasculineSingularDualPlural
Nominativejīvāśaṅkī jīvāśaṅkinau jīvāśaṅkinaḥ
Vocativejīvāśaṅkin jīvāśaṅkinau jīvāśaṅkinaḥ
Accusativejīvāśaṅkinam jīvāśaṅkinau jīvāśaṅkinaḥ
Instrumentaljīvāśaṅkinā jīvāśaṅkibhyām jīvāśaṅkibhiḥ
Dativejīvāśaṅkine jīvāśaṅkibhyām jīvāśaṅkibhyaḥ
Ablativejīvāśaṅkinaḥ jīvāśaṅkibhyām jīvāśaṅkibhyaḥ
Genitivejīvāśaṅkinaḥ jīvāśaṅkinoḥ jīvāśaṅkinām
Locativejīvāśaṅkini jīvāśaṅkinoḥ jīvāśaṅkiṣu

Compound jīvāśaṅki -

Adverb -jīvāśaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria