Declension table of ?jīvāśa

Deva

MasculineSingularDualPlural
Nominativejīvāśaḥ jīvāśau jīvāśāḥ
Vocativejīvāśa jīvāśau jīvāśāḥ
Accusativejīvāśam jīvāśau jīvāśān
Instrumentaljīvāśena jīvāśābhyām jīvāśaiḥ jīvāśebhiḥ
Dativejīvāśāya jīvāśābhyām jīvāśebhyaḥ
Ablativejīvāśāt jīvāśābhyām jīvāśebhyaḥ
Genitivejīvāśasya jīvāśayoḥ jīvāśānām
Locativejīvāśe jīvāśayoḥ jīvāśeṣu

Compound jīvāśa -

Adverb -jīvāśam -jīvāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria