Declension table of ?jīvātumatā

Deva

FeminineSingularDualPlural
Nominativejīvātumatā jīvātumate jīvātumatāḥ
Vocativejīvātumate jīvātumate jīvātumatāḥ
Accusativejīvātumatām jīvātumate jīvātumatāḥ
Instrumentaljīvātumatayā jīvātumatābhyām jīvātumatābhiḥ
Dativejīvātumatāyai jīvātumatābhyām jīvātumatābhyaḥ
Ablativejīvātumatāyāḥ jīvātumatābhyām jīvātumatābhyaḥ
Genitivejīvātumatāyāḥ jīvātumatayoḥ jīvātumatānām
Locativejīvātumatāyām jīvātumatayoḥ jīvātumatāsu

Adverb -jīvātumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria