Declension table of ?jīvātumat

Deva

NeuterSingularDualPlural
Nominativejīvātumat jīvātumantī jīvātumatī jīvātumanti
Vocativejīvātumat jīvātumantī jīvātumatī jīvātumanti
Accusativejīvātumat jīvātumantī jīvātumatī jīvātumanti
Instrumentaljīvātumatā jīvātumadbhyām jīvātumadbhiḥ
Dativejīvātumate jīvātumadbhyām jīvātumadbhyaḥ
Ablativejīvātumataḥ jīvātumadbhyām jīvātumadbhyaḥ
Genitivejīvātumataḥ jīvātumatoḥ jīvātumatām
Locativejīvātumati jīvātumatoḥ jīvātumatsu

Adverb -jīvātumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria