Declension table of ?jīvātumat

Deva

MasculineSingularDualPlural
Nominativejīvātumān jīvātumantau jīvātumantaḥ
Vocativejīvātuman jīvātumantau jīvātumantaḥ
Accusativejīvātumantam jīvātumantau jīvātumataḥ
Instrumentaljīvātumatā jīvātumadbhyām jīvātumadbhiḥ
Dativejīvātumate jīvātumadbhyām jīvātumadbhyaḥ
Ablativejīvātumataḥ jīvātumadbhyām jīvātumadbhyaḥ
Genitivejīvātumataḥ jīvātumatoḥ jīvātumatām
Locativejīvātumati jīvātumatoḥ jīvātumatsu

Compound jīvātumat -

Adverb -jīvātumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria