Declension table of ?jīvāpitā

Deva

FeminineSingularDualPlural
Nominativejīvāpitā jīvāpite jīvāpitāḥ
Vocativejīvāpite jīvāpite jīvāpitāḥ
Accusativejīvāpitām jīvāpite jīvāpitāḥ
Instrumentaljīvāpitayā jīvāpitābhyām jīvāpitābhiḥ
Dativejīvāpitāyai jīvāpitābhyām jīvāpitābhyaḥ
Ablativejīvāpitāyāḥ jīvāpitābhyām jīvāpitābhyaḥ
Genitivejīvāpitāyāḥ jīvāpitayoḥ jīvāpitānām
Locativejīvāpitāyām jīvāpitayoḥ jīvāpitāsu

Adverb -jīvāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria