Declension table of ?jīvānusiddhikulaka

Deva

NeuterSingularDualPlural
Nominativejīvānusiddhikulakam jīvānusiddhikulake jīvānusiddhikulakāni
Vocativejīvānusiddhikulaka jīvānusiddhikulake jīvānusiddhikulakāni
Accusativejīvānusiddhikulakam jīvānusiddhikulake jīvānusiddhikulakāni
Instrumentaljīvānusiddhikulakena jīvānusiddhikulakābhyām jīvānusiddhikulakaiḥ
Dativejīvānusiddhikulakāya jīvānusiddhikulakābhyām jīvānusiddhikulakebhyaḥ
Ablativejīvānusiddhikulakāt jīvānusiddhikulakābhyām jīvānusiddhikulakebhyaḥ
Genitivejīvānusiddhikulakasya jīvānusiddhikulakayoḥ jīvānusiddhikulakānām
Locativejīvānusiddhikulake jīvānusiddhikulakayoḥ jīvānusiddhikulakeṣu

Compound jīvānusiddhikulaka -

Adverb -jīvānusiddhikulakam -jīvānusiddhikulakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria