Declension table of ?jīvājīvādhārakṣetra

Deva

NeuterSingularDualPlural
Nominativejīvājīvādhārakṣetram jīvājīvādhārakṣetre jīvājīvādhārakṣetrāṇi
Vocativejīvājīvādhārakṣetra jīvājīvādhārakṣetre jīvājīvādhārakṣetrāṇi
Accusativejīvājīvādhārakṣetram jīvājīvādhārakṣetre jīvājīvādhārakṣetrāṇi
Instrumentaljīvājīvādhārakṣetreṇa jīvājīvādhārakṣetrābhyām jīvājīvādhārakṣetraiḥ
Dativejīvājīvādhārakṣetrāya jīvājīvādhārakṣetrābhyām jīvājīvādhārakṣetrebhyaḥ
Ablativejīvājīvādhārakṣetrāt jīvājīvādhārakṣetrābhyām jīvājīvādhārakṣetrebhyaḥ
Genitivejīvājīvādhārakṣetrasya jīvājīvādhārakṣetrayoḥ jīvājīvādhārakṣetrāṇām
Locativejīvājīvādhārakṣetre jīvājīvādhārakṣetrayoḥ jīvājīvādhārakṣetreṣu

Compound jīvājīvādhārakṣetra -

Adverb -jīvājīvādhārakṣetram -jīvājīvādhārakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria