Declension table of ?jīvāditya

Deva

MasculineSingularDualPlural
Nominativejīvādityaḥ jīvādityau jīvādityāḥ
Vocativejīvāditya jīvādityau jīvādityāḥ
Accusativejīvādityam jīvādityau jīvādityān
Instrumentaljīvādityena jīvādityābhyām jīvādityaiḥ jīvādityebhiḥ
Dativejīvādityāya jīvādityābhyām jīvādityebhyaḥ
Ablativejīvādityāt jīvādityābhyām jīvādityebhyaḥ
Genitivejīvādityasya jīvādityayoḥ jīvādityānām
Locativejīvāditye jīvādityayoḥ jīvādityeṣu

Compound jīvāditya -

Adverb -jīvādityam -jīvādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria