Declension table of ?jīvādhāna

Deva

NeuterSingularDualPlural
Nominativejīvādhānam jīvādhāne jīvādhānāni
Vocativejīvādhāna jīvādhāne jīvādhānāni
Accusativejīvādhānam jīvādhāne jīvādhānāni
Instrumentaljīvādhānena jīvādhānābhyām jīvādhānaiḥ
Dativejīvādhānāya jīvādhānābhyām jīvādhānebhyaḥ
Ablativejīvādhānāt jīvādhānābhyām jīvādhānebhyaḥ
Genitivejīvādhānasya jīvādhānayoḥ jīvādhānānām
Locativejīvādhāne jīvādhānayoḥ jīvādhāneṣu

Compound jīvādhāna -

Adverb -jīvādhānam -jīvādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria